Chapter 16
Chap-XVI-Verse-1-5
VERSE 1-3 श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्॥ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्॥ तेजः क्षमा धृतिः शौचमद्रोहोनातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत॥ sri-bhagavan uvaca abhayam sattva-samsuddhir jnana-yoga-vyavasthitih danam damas ca yajnas ca svadhyayas tapa arjavam ahimsa satyam akrodhas tyagah santir apaisunam daya bhutesv aloluptvam mardavam hrir acapalam tejah ksama ... Read More »
September 01, 2016
Chap-XVI-Verse-13-24
VERSE 13-15 इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्। इदमस्तीदमपि मे भविष्यति पुनर्धनम्॥ असौ मया हतः शत्रुर्हनिष्ये चापरानपि। ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी॥ आढयोऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया। यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः॥ idam adya maya labdham imam prapsye manoratham idam astidam api me bhavisyati ... Read More »
August 05, 2016
Chap-XVI-Verse-06-12
VERSE 6 द्वौ भूतसर्गौ लोकऽस्मिन्दैव आसुर एव च। दैवो विस्तरशः प्रोक्त आसुरं पार्थ में श्रृणु॥ dvau bhuta-sargau loke ‘smin daiva asura eva ca daivo vistarasah prokta asuram partha me srnu SYNONYMS dvau—two; bhūta-sargau—created living beings; loke—in this world; asmin—this; daivaḥ—godly; āsuraḥ—demoniac; eva—certainly; ca—and; daivaḥ—divine; vistaraśaḥ—at great length; ... Read More »
August 05, 2016